Vishnu

Rating
Фильтры (0)
0:00
Sat Naaraa-In
Snatam Kaur

Sat Narayan Vahe Guru Hare Harayan Sat Nam

0:00
Sri Nanda-Nandanastakam
Deva Premal

1. sucharu vaktra mandalam sukarna ratna kundalam sucharchitanga chandanam namami nanda-nandanam
2. sudirgha netra pankajam sikhi sikhanda murdhajam ananga koti mohanam namami nanda-nandanam
3. sunasikagra mauktikam svacchanda danta panktikam navambudanga chikkanam namami nanda-nandanam
4. karena venu ranjitam gati karindra ganjitam dukula pita shobhanam namami nanda-nandanam
5. tribhanga deha sundaram nakha dyuti sudhakaram amulya ratna bhusanam namami nanda-nandanam
6. sugandha anga saurabham uroviraji kaustubham sphuracchri vatsalanchanam namami nanda-nandanam
7. vrindavana sunagaram vilasanuga vasasam surendra garva mochanam namami nanda-nandanam
8. vrajangana sunayakam sada sukha pradayakam jagan manah pralobhanam namami nanda-nandanam
9. sri nanda-nandanastakam pathed ya shraddhayanvitah tared bhavabdhim dustaram labhet tadanghri-yugmakam

0:00
Adhithya Hrudhayam
Uma Mohan

dhyānam
namassavitre jagadeka chakśhuse
jagatprasūti sthiti nāśahetave
trayīmayāya triguṇātma dhāriṇe
viriñchi nārāyaṇa śaṅkarātmane

tato yuddha pariśrāntaṃ samare chintayā sthitam |
rāvaṇaṃ chāgrato dṛśhṭvā yuddhāya samupasthitam || 1 ||

daivataiścha samāgamya draśhṭumabhyāgato raṇam |
upagamyā bravīdrāmam agastyo bhagavān ṛśhiḥ || 2 ||

rāma rāma mahābāho śṛṇu guhyaṃ sanātanam |
yena sarvānarīn vatsa samare vijayiśhyasi || 3 ||

āditya hṛdayaṃ puṇyaṃ sarvaśatru vināśanam |
jayāvahaṃ japennityaṃ akśhayyaṃ paramaṃ śivam || 4 ||

sarvamaṅgaḻa māṅgaḻyaṃ sarva pāpa praṇāśanam |
chintāśoka praśamanaṃ āyurvardhana muttamam || 5 ||

raśmimantaṃ samudyantaṃ devāsura namaskṛtam |
pūjayasva vivasvantaṃ bhāskaraṃ bhuvaneśvaram || 6 ||

sarvadevātmako hyeśha tejasvī raśmibhāvanaḥ |
eśha devāsura gaṇān lokān pāti gabhastibhiḥ || 7 ||

eśha brahmā cha viśhṇuścha śivaḥ skandaḥ prajāpatiḥ |
mahendro dhanadaḥ kālo yamaḥ somo hyapāṃ patiḥ || 8 ||

0:00
Vishnu Sthuthi
Uma Mohan

Santaakaaram Bhoojagashayanam
Padmanaabham Sooreshwaram
Vishwadharam Gaganashadrisham
Meghavarnam Shoobhangam
Lakshmi Kaantam Kamala Nayanam

Yogibhirdhyaan Gamyam
Vande Vishnu Bhawabhaya Haranam
Sarvalokaika Naatham

0:00
Gajendra Moksham
Uma Mohan
shree shuka uvaacha 

evam vyasito buddhayaa samaadhaaya mano hrudi | 
jajaapa paramam jaapyam praagjanmanyanushikshitam || 1 || 

gajendra uvaacha 

om namo bhagavate tasmai yata etat chidaatmakam | 
purushaayaadi beejaaya pareshaayaabhi dheemahi || 2 || 

yasminnidam yatashchedam yenedam ya idam svayam | 
yo asmaat parasmaat cha parastam prapadye svayam bhuvam || 3 

yah svaatmaneedam nijamaaya yaarpitam 
kkachidvibhaatam kka cha tattirohitam | 
aviddhadruk saakshyubhayam tadeekshate 
sa aatma moolo avatu maam paraatparah || 4 || 

kaalena panchatvamiteshu krutsnasho 
lokeshu paaleshu cha sarvaheteshu | 
tamastadaa a aseed gahanam gabheeram 
yastasya paare abhiviraajate vibhuh || 5 || 

na yasya devaa rushayah padam viduh 
jantuh punah ko arhati gantumeeritum | 
yathaa naTasyaakrutibhih vicheshTato 
duratyaya anukramaNah sa maavatu || 6 || 
Баю-баюшки баю - русская народная колыбельная
На страницу мантры
x
Смотреть клип Читать текст песни Смотреть ноты
378
читай / пиши
комментарии
добавить в плейлист
все мантры