Vishnu
Sat Narayan Vahe Guru Hare Harayan Sat Nam
1. sucharu vaktra mandalam sukarna ratna kundalam sucharchitanga chandanam namami nanda-nandanam
2. sudirgha netra pankajam sikhi sikhanda murdhajam ananga koti mohanam namami nanda-nandanam
3. sunasikagra mauktikam svacchanda danta panktikam navambudanga chikkanam namami nanda-nandanam
4. karena venu ranjitam gati karindra ganjitam dukula pita shobhanam namami nanda-nandanam
5. tribhanga deha sundaram nakha dyuti sudhakaram amulya ratna bhusanam namami nanda-nandanam
6. sugandha anga saurabham uroviraji kaustubham sphuracchri vatsalanchanam namami nanda-nandanam
7. vrindavana sunagaram vilasanuga vasasam surendra garva mochanam namami nanda-nandanam
8. vrajangana sunayakam sada sukha pradayakam jagan manah pralobhanam namami nanda-nandanam
9. sri nanda-nandanastakam pathed ya shraddhayanvitah tared bhavabdhim dustaram labhet tadanghri-yugmakam
dhyānam
namassavitre jagadeka chakśhuse
jagatprasūti sthiti nāśahetave
trayīmayāya triguṇātma dhāriṇe
viriñchi nārāyaṇa śaṅkarātmane
tato yuddha pariśrāntaṃ samare chintayā sthitam |
rāvaṇaṃ chāgrato dṛśhṭvā yuddhāya samupasthitam || 1 ||
daivataiścha samāgamya draśhṭumabhyāgato raṇam |
upagamyā bravīdrāmam agastyo bhagavān ṛśhiḥ || 2 ||
rāma rāma mahābāho śṛṇu guhyaṃ sanātanam |
yena sarvānarīn vatsa samare vijayiśhyasi || 3 ||
āditya hṛdayaṃ puṇyaṃ sarvaśatru vināśanam |
jayāvahaṃ japennityaṃ akśhayyaṃ paramaṃ śivam || 4 ||
sarvamaṅgaḻa māṅgaḻyaṃ sarva pāpa praṇāśanam |
chintāśoka praśamanaṃ āyurvardhana muttamam || 5 ||
raśmimantaṃ samudyantaṃ devāsura namaskṛtam |
pūjayasva vivasvantaṃ bhāskaraṃ bhuvaneśvaram || 6 ||
sarvadevātmako hyeśha tejasvī raśmibhāvanaḥ |
eśha devāsura gaṇān lokān pāti gabhastibhiḥ || 7 ||
eśha brahmā cha viśhṇuścha śivaḥ skandaḥ prajāpatiḥ |
mahendro dhanadaḥ kālo yamaḥ somo hyapāṃ patiḥ || 8 ||
Santaakaaram Bhoojagashayanam
Padmanaabham Sooreshwaram
Vishwadharam Gaganashadrisham
Meghavarnam Shoobhangam
Lakshmi Kaantam Kamala Nayanam
Yogibhirdhyaan Gamyam
Vande Vishnu Bhawabhaya Haranam
Sarvalokaika Naatham
shree shuka uvaacha evam vyasito buddhayaa samaadhaaya mano hrudi | jajaapa paramam jaapyam praagjanmanyanushikshitam || 1 || gajendra uvaacha om namo bhagavate tasmai yata etat chidaatmakam | purushaayaadi beejaaya pareshaayaabhi dheemahi || 2 || yasminnidam yatashchedam yenedam ya idam svayam | yo asmaat parasmaat cha parastam prapadye svayam bhuvam || 3 yah svaatmaneedam nijamaaya yaarpitam kkachidvibhaatam kka cha tattirohitam | aviddhadruk saakshyubhayam tadeekshate sa aatma moolo avatu maam paraatparah || 4 || kaalena panchatvamiteshu krutsnasho lokeshu paaleshu cha sarvaheteshu | tamastadaa a aseed gahanam gabheeram yastasya paare abhiviraajate vibhuh || 5 || na yasya devaa rushayah padam viduh jantuh punah ko arhati gantumeeritum | yathaa naTasyaakrutibhih vicheshTato duratyaya anukramaNah sa maavatu || 6 ||
Жми лайк!
комментарии