Life, health & wealth
Shiva Shiva Mahadeva Namah Shiva Sadashiva
Hare Rama Hare Rama Hare Hare Hare Krishna Hare Krishna Krishna Krishna Hare Hare
Bhagavan Sri Sivananda Om
Sri Guruvishnu Swami
Sat Narayan Vahe Guru Hare Harayan Sat Nam
SHRIM HRIM KLIM AIM
VAJRVAROCHANIYE
HUM HUM PHAT SVAHA
OM SARASVATAYA VIDMAHE
BRAHMAPUTRAYA DHIMAHI
TANNO DEVI PRACHODAYAT
Kundalini Aro Hanam
Aham Prema
Tvameva mata ca pita tvameva.
Tvameva bandhuscasaha tvameva
Tvameva vidya dravinam tvameva
Tvameva sarvam mama deva deva
Om Bhur Bhuvah Svaha
tat savitur vareṇyaṃ
bhargo devasya dhīmahi
dhiyo yo naḥ pracodayāt
Om Bhur Bhuvah Svaha
tat savitur vareṇyaṃ
bhargo devasya dhīmahi
dhiyo yo naḥ pracodayāt
HANUMAN GAYATRI MANTRA
Om Anjaneyaya vidmaha
Mahabalaya dhimahi
tanno Hanuman prachodayat
Narada Uvacha:
Pranamya sirasa devam,
Gauri putram, Vinayakam,
Bhakthya vyasa smaren nithya,
Mayu kama artha sidhaye.
Prathamam Vakra thundam cha,
Ekadantham dveethiyakam,
Trithiyam Krishna pingalaksham,
Gajavakthram Chathurthakam.
Lambhodaram panchamam cha,
Sashtam Vikatameva cha,
Sapthamam Vignarajam cha,
Dhoomra varnam thadashtamam.
Navamam phala chandram cha,
Dasamam thu Vinayakam,
Ekadasam Ganapathim,
Dwadasam the gajananam.
Dwathasaithani namani,
Trisandhyam ya paden nara,
Na cha vigna bhayam thasya,
Sarva sidhi karam dhruvam.
Vidyarthi labhadhe vidhyam,
Danarthi labhathe danam,
Puthrarthi labhathe puthran,
Moksharthi labhathe gatheem.
Japeth Ganapathi sthothram,
Shadbhir masai phalam labeth,
Samvatsarena sidhim cha,
Labhathe nathra samsaya.
Ashtanam Brahmanam cha,
Likihithwa ya samarpoayeth,
Thasya Vidhya bhaveth
Sarvaa Ganesasya prasadatha.
Wahhe Guru Wahhe Guru Wahhe Guru Wahhe Jio
Sarve shaam Svasthi Bhavatu
Sarve shaam Shaantir Bhavatu
Sarve shaam Purnam Bhavatu
Sarve shaam Mangalam Bhavatu
Sarve Santu Niraa mayaah
Sarve Bhadraani Pashyantu
Maa Kashchid-dhuhkha Bhaag-Bhavet
Asato Maa Sadgamaya
tamaso Maa Jyothir-Gamaya
Mrityor-Maa Amritham Gamaya
Om shaanti shaanti shaantihi!
viditákhilashastrasudhájaladhe
mahitopanisatkathitárthanidhe
hrudaye kalaye vimalam charanam
bhava Shañkara deshika me sharanam.
karunávarunalaya pálaya mám
bhavaságaradukhavidünahrudam
rachayákhiladarshanattattvavidam
bhava Shañkara deshika me Sharaïam.
bhavatá janatá suhitá bhavitá
nijabodhavichárana chárumate
kalayeshvarajivavivekavidam
bhava Shañkara deshika me sharanam.
bhava eva bhavániti me nitarám
samajáyata chetasi kautukitá
mama váraya mohamahájaladhim
bhava shankara deshika me sharanam.
sukrute dhikrute bahudhá bhavato
bhavitá samadarsanalalasata
atidinamimam paripálaya mám
bhava Shañkara deshika me sharanam.
jagatimavitum kalitákrutayo
vicharanti mahamahasashchalatah
abhimámsurivatra vibhási guro
bhava Shañkara deshika me sharanam.
gurupuñgava puñgava ketana te
samatámayatám nahi ko pi sudhi:
Sharanágatavatsala tattvanidhe
bhava Shañkara deshika me sharanam.
viditá na mayá vishadaikakalá
na cha kimchana kánchanamasti guro
drutameva vidhehi krupám sahajám
bhava Shañkara deshika me sharanam.
Жми лайк!
комментарии