Mantras with lyrics

Rating
Фильтры (0)
0:00
Sri Nanda-Nandanastakam
Deva Premal

1. sucharu vaktra mandalam sukarna ratna kundalam sucharchitanga chandanam namami nanda-nandanam
2. sudirgha netra pankajam sikhi sikhanda murdhajam ananga koti mohanam namami nanda-nandanam
3. sunasikagra mauktikam svacchanda danta panktikam navambudanga chikkanam namami nanda-nandanam
4. karena venu ranjitam gati karindra ganjitam dukula pita shobhanam namami nanda-nandanam
5. tribhanga deha sundaram nakha dyuti sudhakaram amulya ratna bhusanam namami nanda-nandanam
6. sugandha anga saurabham uroviraji kaustubham sphuracchri vatsalanchanam namami nanda-nandanam
7. vrindavana sunagaram vilasanuga vasasam surendra garva mochanam namami nanda-nandanam
8. vrajangana sunayakam sada sukha pradayakam jagan manah pralobhanam namami nanda-nandanam
9. sri nanda-nandanastakam pathed ya shraddhayanvitah tared bhavabdhim dustaram labhet tadanghri-yugmakam

0:00
Vaidhyanathashtakam
Uma Mohan G. Gayathri Devi

Sree rama soumithri jatayu veda,
Shadanadithya kujarchithya,
Sree neelakandaya daya mayaya,
Sree vaidyanathaya namasivaya.

Ganga pravahendu jada dharaya,
Trilochanaya smara kala hanthre,
Samstha devairapi poojithaya,
Sree vaidyanathata namasivaya.

Bhaktha priyaya, tripuranthakaya ,
Pinakine dushta haraya nithyam,
Prathyaksha leelaya manushya loke,
Sree vaidyanathaya namasivaya.

Prabhootha vadadhi samastha roga,
Pranasa karthre muni vandhthithaya,
Prabhakarennd wagni vilochanaya,
Sri vaidyanathaya nama sivaya.

Vakchrothra nethrangiri viheena jantho,
Vakchrothra nethrangiri sukha pradaya,
Kushtadhi sarvonnatha roga hanthre,
Sri Vaidyanathaya nama sivaya.

Vedantha vedhyaya jagan mayaya,
Yogiswara dhyeya Padambujaya,
Trimurthy roopaya sahasra namne,
Sri vaidyanathaya nama sivaya.

Swatheertha mrudbasma brudanga bajam,
Pisacha dukha arthi bhayapahaya,
Athma swaroopaya sareera bajaam,
Sri Vaidyanaathaya namasivaya.

Sree neelakandaya vrushaba dwajaya,
Sarakkanda basmadhya abhi shobithaya,
Suputhradarathi subagyathaya,
Sri vaidyanathaya nama sivaya.

Balambikesa vaidyesa bava roga haredisa,
Japen nama thrayam nithyam maha roga nivaranam.

0:00
Maha Mrityunjay Mantra
Rattan Mohan Sharma

Om Namah Shivaya

Om Try-Ambakam Yajaamahe
Sugandhim Pusstti-Vardhanam
Urvaarukam-Iva Bandhanaan
Mrtyor-Mukssiiya Maa-[A]mrtaat ||

0:00
Namokar Mahamantra
Rattan Mohan Sharma

Om Namo Arihantanam
Om Namo Siddhanam
Om Namo Ayariyanam
Om Namo Uvajjhayanam
Om Namo Loe Savva Sahunam
Eso Panca Namokkaro
Savva Pavappanasano
Mangalanam ca Savvesim
Padhamam Havai Mangalam!

0:00
Namaskaratha Mantra
Uma Mohan
OM Namo Hiranya-bahave Hiranya-varnyaya Hiranya-roopaya Hiranya-pataye Ambikapataya Umapataye Pashupataye Namo Namah
Ishaana Sarvavidyanam
Ishvara Sarvabhutanam
Brahmadhipati Brahmanodhipati Brahma Shivo Me Astu Sadashivoham
OM Tatpurushaya Vidmahe 
Vakvishudhaya Dhimahi
Tanno Shiva Prachodayat
0:00
Om Parvati
Mantra Tonic

om parvati shanti om namaha

0:00
Sahanaa Vavatu
Ravi Shankar
  • Om Sahana Vavatu
  • Sahanau Bhunaktu
  • Saha Viryam Karavavahai
  • Tejasvi Navaditamastu
  • Ma Vidvishavahai
  • Om Shantih Shantih Shantihi
0:00
Asmita Shah
Shree Bhaktamar Stotra

bhaktamara-pranata-maulimani-prabhana -
mudyotakam dalita-papa-tamovitanam |
samyak pranamya jina padayugam yugada-
valambanam bhavajale patatam jananam || 1||

yah sanstutah sakala-vangaya- tatva-bodha-
d -ud bhuta- buddhipatubhih suralokanathaih|
stotrairjagattritaya chitta-harairudaraih
stoshye kilahamapi tam prathamam jinendram || 2||

buddhya vinaapi vibudharchita padapitha
stotum samudyata matirvigatatrapoaham |
balam vihaya jalasansthitamindu bimba -
manyah ka ichchhati janah sahasa grahitum || 3 ||

vaktum gunan gunasamudra shashankkantan
kaste kshamah suragurupratimoapi buddhya |
kalpanta - kal - pavanoddhata - nakrachakram
ko va taritumalamambunidhim bhujabhyam || 4 ||

0:00
Sita Gayatri
Хариш Джохари

Om Janak Nandiniyei Vidmahe
Bhumijayei Dhimahi
Tanno Sita Prachodayat

0:00
Gobinda Hari
Snatam Kaur

Gobinda Gobinda Hari Hari

0:00
Krishnastakam
Seven

Hare Krishna Hare Krishna

Krishna Krishna Hare Hare

Hare Rama Hare Rama

Rama Rama Hare Hare

0:00
Kala Mantra
Deva Premal

OM Kala Vide Namaha


0:00
Kali the goddes of transformation
Harish Johari

crim crim crim

khrim khrim khrim Dakshin kalike

crim crim crim khrim khrim

khum khum svaha

0:00
Mahaa Mrityunjaya
Ravi Shankar

Om Try-Ambakam Yajaamahe
Sugandhim Pusstti-Vardhanam
Urvaarukam-Iva Bandhanaan
Mrtyor-Mukssiiya Maa-[A]mrtaat ||

0:00
Bagala Mukhi energy
Harish Johari

AUM HRIM BAGALAMUKHI SARVA

DUSHTANAM VAVACHAMUKHAM

ISTAMBHAI JIVHAMKILAY BUDDHINASHA

HRIM AUM SWAHA


0:00
Kali Durge
Sivananda

Kali Durgi Namo Namaha

0:00
Sri Ganesha Stotram
Катамраджу Нараян Рао

Shree Vakratunda Mahakaya Suryakoti Samaprabha

Nirvighnam Kuru Me Deva Sarva-Kaaryeshu Sarvada

Shree Vakratunda Mahakaya Suryakoti Samaprabha

Nirvighnam Kuru Me Deva Sarva-Kaaryeshu Sarvada

Shree Vakratunda Mahakaya Suryakoti Samaprabha

Nirvighnam Kuru Me Deva Sarva-Kaaryeshu Sarvada

0:00
Adhithya Hrudhayam
Uma Mohan

dhyānam
namassavitre jagadeka chakśhuse
jagatprasūti sthiti nāśahetave
trayīmayāya triguṇātma dhāriṇe
viriñchi nārāyaṇa śaṅkarātmane

tato yuddha pariśrāntaṃ samare chintayā sthitam |
rāvaṇaṃ chāgrato dṛśhṭvā yuddhāya samupasthitam || 1 ||

daivataiścha samāgamya draśhṭumabhyāgato raṇam |
upagamyā bravīdrāmam agastyo bhagavān ṛśhiḥ || 2 ||

rāma rāma mahābāho śṛṇu guhyaṃ sanātanam |
yena sarvānarīn vatsa samare vijayiśhyasi || 3 ||

āditya hṛdayaṃ puṇyaṃ sarvaśatru vināśanam |
jayāvahaṃ japennityaṃ akśhayyaṃ paramaṃ śivam || 4 ||

sarvamaṅgaḻa māṅgaḻyaṃ sarva pāpa praṇāśanam |
chintāśoka praśamanaṃ āyurvardhana muttamam || 5 ||

raśmimantaṃ samudyantaṃ devāsura namaskṛtam |
pūjayasva vivasvantaṃ bhāskaraṃ bhuvaneśvaram || 6 ||

sarvadevātmako hyeśha tejasvī raśmibhāvanaḥ |
eśha devāsura gaṇān lokān pāti gabhastibhiḥ || 7 ||

eśha brahmā cha viśhṇuścha śivaḥ skandaḥ prajāpatiḥ |
mahendro dhanadaḥ kālo yamaḥ somo hyapāṃ patiḥ || 8 ||

Баю-баюшки баю - русская народная колыбельная
На страницу мантры
x
Смотреть клип Читать текст песни Смотреть ноты
378
читай / пиши
комментарии
добавить в плейлист
все мантры