Mantras with lyrics
1. sucharu vaktra mandalam sukarna ratna kundalam sucharchitanga chandanam namami nanda-nandanam
2. sudirgha netra pankajam sikhi sikhanda murdhajam ananga koti mohanam namami nanda-nandanam
3. sunasikagra mauktikam svacchanda danta panktikam navambudanga chikkanam namami nanda-nandanam
4. karena venu ranjitam gati karindra ganjitam dukula pita shobhanam namami nanda-nandanam
5. tribhanga deha sundaram nakha dyuti sudhakaram amulya ratna bhusanam namami nanda-nandanam
6. sugandha anga saurabham uroviraji kaustubham sphuracchri vatsalanchanam namami nanda-nandanam
7. vrindavana sunagaram vilasanuga vasasam surendra garva mochanam namami nanda-nandanam
8. vrajangana sunayakam sada sukha pradayakam jagan manah pralobhanam namami nanda-nandanam
9. sri nanda-nandanastakam pathed ya shraddhayanvitah tared bhavabdhim dustaram labhet tadanghri-yugmakam
Sree rama soumithri jatayu veda,
Shadanadithya kujarchithya,
Sree neelakandaya daya mayaya,
Sree vaidyanathaya namasivaya.
Ganga pravahendu jada dharaya,
Trilochanaya smara kala hanthre,
Samstha devairapi poojithaya,
Sree vaidyanathata namasivaya.
Bhaktha priyaya, tripuranthakaya ,
Pinakine dushta haraya nithyam,
Prathyaksha leelaya manushya loke,
Sree vaidyanathaya namasivaya.
Prabhootha vadadhi samastha roga,
Pranasa karthre muni vandhthithaya,
Prabhakarennd wagni vilochanaya,
Sri vaidyanathaya nama sivaya.
Vakchrothra nethrangiri viheena jantho,
Vakchrothra nethrangiri sukha pradaya,
Kushtadhi sarvonnatha roga hanthre,
Sri Vaidyanathaya nama sivaya.
Vedantha vedhyaya jagan mayaya,
Yogiswara dhyeya Padambujaya,
Trimurthy roopaya sahasra namne,
Sri vaidyanathaya nama sivaya.
Swatheertha mrudbasma brudanga bajam,
Pisacha dukha arthi bhayapahaya,
Athma swaroopaya sareera bajaam,
Sri Vaidyanaathaya namasivaya.
Sree neelakandaya vrushaba dwajaya,
Sarakkanda basmadhya abhi shobithaya,
Suputhradarathi subagyathaya,
Sri vaidyanathaya nama sivaya.
Balambikesa vaidyesa bava roga haredisa,
Japen nama thrayam nithyam maha roga nivaranam.
Om Namah Shivay
Om Namah Shivaya
Om Try-Ambakam Yajaamahe
Sugandhim Pusstti-Vardhanam
Urvaarukam-Iva Bandhanaan
Mrtyor-Mukssiiya Maa-[A]mrtaat ||
Om Namo Arihantanam
Om Namo Siddhanam
Om Namo Ayariyanam
Om Namo Uvajjhayanam
Om Namo Loe Savva Sahunam
Eso Panca Namokkaro
Savva Pavappanasano
Mangalanam ca Savvesim
Padhamam Havai Mangalam!
OM Namo Hiranya-bahave Hiranya-varnyaya Hiranya-roopaya Hiranya-pataye Ambikapataya Umapataye Pashupataye Namo Namah
Ishaana Sarvavidyanam Ishvara Sarvabhutanam Brahmadhipati Brahmanodhipati Brahma Shivo Me Astu Sadashivoham
OM Tatpurushaya Vidmahe
Vakvishudhaya Dhimahi Tanno Shiva Prachodayat
om parvati shanti om namaha
- Om Sahana Vavatu
- Sahanau Bhunaktu
- Saha Viryam Karavavahai
- Tejasvi Navaditamastu
- Ma Vidvishavahai
- Om Shantih Shantih Shantihi
bhaktamara-pranata-maulimani-prabhana -
mudyotakam dalita-papa-tamovitanam |
samyak pranamya jina padayugam yugada-
valambanam bhavajale patatam jananam || 1||
yah sanstutah sakala-vangaya- tatva-bodha-
d -ud bhuta- buddhipatubhih suralokanathaih|
stotrairjagattritaya chitta-harairudaraih
stoshye kilahamapi tam prathamam jinendram || 2||
buddhya vinaapi vibudharchita padapitha
stotum samudyata matirvigatatrapoaham |
balam vihaya jalasansthitamindu bimba -
manyah ka ichchhati janah sahasa grahitum || 3 ||
vaktum gunan gunasamudra shashankkantan
kaste kshamah suragurupratimoapi buddhya |
kalpanta - kal - pavanoddhata - nakrachakram
ko va taritumalamambunidhim bhujabhyam || 4 ||
Om Janak Nandiniyei Vidmahe
Bhumijayei Dhimahi
Tanno Sita Prachodayat
Gobinda Gobinda Hari Hari
Hare Krishna Hare Krishna
Krishna Krishna Hare Hare
Hare Rama Hare Rama
Rama Rama Hare Hare
OM Kala Vide Namaha
crim crim crim
khrim khrim khrim Dakshin kalike
crim crim crim khrim khrim
khum khum svaha
Om Try-Ambakam Yajaamahe
Sugandhim Pusstti-Vardhanam
Urvaarukam-Iva Bandhanaan
Mrtyor-Mukssiiya Maa-[A]mrtaat ||
AUM HRIM BAGALAMUKHI SARVA
DUSHTANAM VAVACHAMUKHAM
ISTAMBHAI JIVHAMKILAY BUDDHINASHA
HRIM AUM SWAHA
Kali Durgi Namo Namaha
Shree Vakratunda Mahakaya Suryakoti Samaprabha
Nirvighnam Kuru Me Deva Sarva-Kaaryeshu Sarvada
Shree Vakratunda Mahakaya Suryakoti Samaprabha
Nirvighnam Kuru Me Deva Sarva-Kaaryeshu Sarvada
Shree Vakratunda Mahakaya Suryakoti Samaprabha
Nirvighnam Kuru Me Deva Sarva-Kaaryeshu Sarvada
dhyānam
namassavitre jagadeka chakśhuse
jagatprasūti sthiti nāśahetave
trayīmayāya triguṇātma dhāriṇe
viriñchi nārāyaṇa śaṅkarātmane
tato yuddha pariśrāntaṃ samare chintayā sthitam |
rāvaṇaṃ chāgrato dṛśhṭvā yuddhāya samupasthitam || 1 ||
daivataiścha samāgamya draśhṭumabhyāgato raṇam |
upagamyā bravīdrāmam agastyo bhagavān ṛśhiḥ || 2 ||
rāma rāma mahābāho śṛṇu guhyaṃ sanātanam |
yena sarvānarīn vatsa samare vijayiśhyasi || 3 ||
āditya hṛdayaṃ puṇyaṃ sarvaśatru vināśanam |
jayāvahaṃ japennityaṃ akśhayyaṃ paramaṃ śivam || 4 ||
sarvamaṅgaḻa māṅgaḻyaṃ sarva pāpa praṇāśanam |
chintāśoka praśamanaṃ āyurvardhana muttamam || 5 ||
raśmimantaṃ samudyantaṃ devāsura namaskṛtam |
pūjayasva vivasvantaṃ bhāskaraṃ bhuvaneśvaram || 6 ||
sarvadevātmako hyeśha tejasvī raśmibhāvanaḥ |
eśha devāsura gaṇān lokān pāti gabhastibhiḥ || 7 ||
eśha brahmā cha viśhṇuścha śivaḥ skandaḥ prajāpatiḥ |
mahendro dhanadaḥ kālo yamaḥ somo hyapāṃ patiḥ || 8 ||
Om Ah Hum Vajra Guru Padma Siddhi Hum
Жми лайк!
комментарии