Uma Mohan
Gum ganapathaye
Vara varada sarvajanamay
Vashamanaya swaha
Gum ganapathaye
Vara varada sarvajanamay
Vashamanaya swaha
Om Namah Shivaya
Shivaya namaha, Shivaya namah om
Shivaya namaha, namahа Shivaya
Shambhu Shankara namah Shivaya,
Girijaa Shankara namah Shivaya
Arunaachala Shiva namah Shivaya
Om Ganeshaia Namaha
Rathnai Kalpitham asanam, Himajalai snanam cha divyambaram,
Naana rathna vibhooshitham mruga madha modhanvitham Chandanam,
Jathi champaka bilwa pathra rachitham, pushpam cha deepam Thada,
Deepam deva dayanithe pasupathe, hrud kalpyatham gruhyatham.
Souvarne nava rathna Ganda Rachithe, pathre Grutham Payasam,
Bakshyam pancha vidam Payo dadhiyutham, rambha phalam panakam,
Saaka namayutham jalam ruchikaram, karpoora gandojwalam,
Thamboolam manasa maya virachitham Bhakthyo prabho sweekuru
Chathram Chamarayoryugam vyajanagam, chaa darshakam nirmalam,
Veena bheri mrudanga kahala kala geetha nruthyam thada,
Sasthangam pranthi sthuthir bahu vidha, hyethat samastham maya,
Sankalpena samapitham thava vibho , poojam gruhana prabho.
Aathma thwam Girija Mathi sahacharaa, prana sarreram gruham,
Pooja theey vishayopa bhoga rachana, nidhra samadhi sthithi,
Sanchara padayo pradakshina vidhi, , sthothrani sarva giraa,
Yadyath karma karomi thathad akhilam, shambho thavaradhanam.
Kara charana krutham vaak kayajam karmajam vaa,
Sravana nayanajam vaa maanasam vaa aparadham,
Vihithamavihitham vaa sarva methath Kshamaswa,
Jaya Jaya katunabdhe sri Mahadeva Shambho.
Ravi
japaakusuma sankaasham kaashyapeyam mahaadyutim |
tamoriyam sarva paapaghnam praNatosmi divaakaram ||1||
Chandra
dadhishankha tushaarabham ksheerodaarNava sambhavam |
namaami shashinam somam shambhormukuTa bhooshaNam ||2||
Kuja
dharaNee garbha sambhootam vidyutkaanti samaprabham |
kumaaram shakti hastam tam mangalam praNamaamyaham ||3||
budha
priyangu kalikaashyaamam roopeNa pratimam budham |
soumyam soumya guNopetaam tam budham praNamaamyaham ||4||
Guru
devaanaam cha rushiNaam cha gurum kaanchana sannibham |
buddhibhootam trilokesham tam namaami bruhaspatim ||5||
Shukra
himakunda mruNaalaabhaam daityaanaam paramam gurum |
sarvashaastra pravaktaaram bhaargavam praNamaamyaham ||6||
Shani
neelaanjana samaabhaasam raviputram yamaagrajam |
chaayaa maartanDa sambhootam tam namaami shanaishcharam ||7||
Rahu
ardhakaaryam mahaaveeryam chandraaditya vimardanam |
simhikaa garbha sambhootam tam raahum praNamaamyaham ||8||
Ketu
palaasha pushpa sankaasham taarakaagraha mastakam
roudram roudraatmakam ghoram tam ketum praNamaamyaham ||9||
Mauna-Vyaakhyaa Prakattita Para-Brahma-Tattvam Yuvaanam
Varssisstthaam-Te Vasad Rssigannaih Aavrtam Brahma-Nisstthaih |
Aacaarye[a-I]ndram Kara-Kalita Cin-Mudram-Aananda-Muurtim
Sva-[A]atmaaraamam Mudita-Vadanam Dakssinnaamuurti-Miidde ||1||
Vatta-Vittapi-Samiipe-Bhuumi-Bhaage Nissannnnam
Sakala-Muni-Janaanaam Jnyaana-Daataaram-Aaraat |
Tri-Bhuvana-Gurum-Iisham Dakssinnaamuurti-Devam
Janana-Maranna-Duhkhac-Cheda Dakssam Namaami ||2||
Citram Vatta-Taror-Muule Vrddhaah Shissyaa Gurur-Yuvaa |
Guros-Tu Maunam Vyaakhyaanam Shissyaas-Tuc-Chinna-Samshayaah ||3||
Nidhaye Sarva-Vidyaanaam Bhissaje Bhava-Roginnaam |
Gurave Sarva-Lokaanaam Dakssinnaamuurtaye Namah ||4||
Narada Uvacha:
Pranamya sirasa devam,
Gauri putram, Vinayakam,
Bhakthya vyasa smaren nithya,
Mayu kama artha sidhaye.
Prathamam Vakra thundam cha,
Ekadantham dveethiyakam,
Trithiyam Krishna pingalaksham,
Gajavakthram Chathurthakam.
Lambhodaram panchamam cha,
Sashtam Vikatameva cha,
Sapthamam Vignarajam cha,
Dhoomra varnam thadashtamam.
Navamam phala chandram cha,
Dasamam thu Vinayakam,
Ekadasam Ganapathim,
Dwadasam the gajananam.
Dwathasaithani namani,
Trisandhyam ya paden nara,
Na cha vigna bhayam thasya,
Sarva sidhi karam dhruvam.
Vidyarthi labhadhe vidhyam,
Danarthi labhathe danam,
Puthrarthi labhathe puthran,
Moksharthi labhathe gatheem.
Japeth Ganapathi sthothram,
Shadbhir masai phalam labeth,
Samvatsarena sidhim cha,
Labhathe nathra samsaya.
Ashtanam Brahmanam cha,
Likihithwa ya samarpoayeth,
Thasya Vidhya bhaveth
Sarvaa Ganesasya prasadatha.
Om Bhur Bhuvah Svaha
tat savitur vareṇyaṃ
bhargo devasya dhīmahi
dhiyo yo naḥ pracodayāt
Namaa miisha mishaana-nirvaana rupam
vibhum vyaapakam brahma-veda-svaroopam
nijam nirgunam nirvikalpam niriham
chidaakaasha maakaasha-vaasam bhaje ham
niraakaara monkaara-moolam turiiyam
giraa gnaana gotiita miisham giriisham
karaalam mahaa-kaala-kaalam krpaalam
gunaagaara samsara paaram nato ham
tushaa raadri-sankaasha-gauram gabhiram
manobhuta-koti prabha sri sariram
sphuran mauli-kallolini-charu-ganga
lasad-bhaala-balendu kanthe bhujangaa
chalatkundalam bhru sunetram visalam
prasannaa-nanam nila-kantham dayaalam
mrgadhisa charmaambaram mundamaalam
priyam sankaram sarvanaatham bhajaami
pracandam prakrstam pragalbham paresham
akhandam ajam bhaanukoti-prakaasam
trayah-shula-nirmulanam shula-paanim
bhaje ham bhavaani-patim bhaava-gamyam
kalaatitata-kalyaana-kalpanta-kaari
sadaa sajjanaa-nanda-daataa purarih
chidaananda-sandoha-mohaapahaari
prasida praslda prabho manmathaarih
na yaavad umaanaatha-paadaaravindam
bhajantiha loke parevaa naraanam
na taavat-sukham shaanti-santaapa-naasham
praslda prabho sarva bhutaa-dhivaasam
na janaami yogam japam naiva pujam
nato ham sadaa sarvadaa sambhu tubhyam
jaraa janma-duhkhaugha taatapya maanam
prabho paahi apan-namaamisha shambho
rudrastakam idam proktam viprena haratosaye
ye pathanti nara bhaktya tesam sambhuh prasidati
karpoora gauram karunaavataaram samsaara saaram bhujagendra haaram
sadaavasantam hridayaara vinde bhavam bhavaani sahitam namaami
Shambho Sadaa Shiva!
OM Namo Hiranya-bahave Hiranya-varnyaya Hiranya-roopaya Hiranya-pataye Ambikapataya Umapataye Pashupataye Namo Namah
Ishaana Sarvavidyanam Ishvara Sarvabhutanam Brahmadhipati Brahmanodhipati Brahma Shivo Me Astu Sadashivoham
OM Tatpurushaya Vidmahe
Vakvishudhaya Dhimahi Tanno Shiva Prachodayat
dhyānam
namassavitre jagadeka chakśhuse
jagatprasūti sthiti nāśahetave
trayīmayāya triguṇātma dhāriṇe
viriñchi nārāyaṇa śaṅkarātmane
tato yuddha pariśrāntaṃ samare chintayā sthitam |
rāvaṇaṃ chāgrato dṛśhṭvā yuddhāya samupasthitam || 1 ||
daivataiścha samāgamya draśhṭumabhyāgato raṇam |
upagamyā bravīdrāmam agastyo bhagavān ṛśhiḥ || 2 ||
rāma rāma mahābāho śṛṇu guhyaṃ sanātanam |
yena sarvānarīn vatsa samare vijayiśhyasi || 3 ||
āditya hṛdayaṃ puṇyaṃ sarvaśatru vināśanam |
jayāvahaṃ japennityaṃ akśhayyaṃ paramaṃ śivam || 4 ||
sarvamaṅgaḻa māṅgaḻyaṃ sarva pāpa praṇāśanam |
chintāśoka praśamanaṃ āyurvardhana muttamam || 5 ||
raśmimantaṃ samudyantaṃ devāsura namaskṛtam |
pūjayasva vivasvantaṃ bhāskaraṃ bhuvaneśvaram || 6 ||
sarvadevātmako hyeśha tejasvī raśmibhāvanaḥ |
eśha devāsura gaṇān lokān pāti gabhastibhiḥ || 7 ||
eśha brahmā cha viśhṇuścha śivaḥ skandaḥ prajāpatiḥ |
mahendro dhanadaḥ kālo yamaḥ somo hyapāṃ patiḥ || 8 ||
śarīram surūpam tathā vā kalatraḿ
yaśaścāru citram dhanam merutulyam
gurorańghripadme ḿanaścenna lagnaḿ
tataḥ kiḿ tataḥ kiḿ tataḥ kiḿ tataḥ kiḿ
kalatraḿ dhanaḿ putrapoutrādi sarvaḿ
gṛhaḿ bāndhavāḥ sarvametaddhi jātam
gurorańghripadme ḿanaścenna lagnaḿ
tataḥ kiḿ tataḥ kiḿ tataḥ kiḿ tataḥ kiḿ
ṣaḍańgādivedo mukhe śastravidyā
kavitcādi gadyaḿ supadyaḿ karoti
gurorańghripadme ḿanaścenna lagnaḿ
tataḥ kiḿ tataḥ kiḿ tataḥ kiḿ tataḥ kiḿ
Жми лайк!
комментарии